Declension table of ?abhipadma

Deva

MasculineSingularDualPlural
Nominativeabhipadmaḥ abhipadmau abhipadmāḥ
Vocativeabhipadma abhipadmau abhipadmāḥ
Accusativeabhipadmam abhipadmau abhipadmān
Instrumentalabhipadmena abhipadmābhyām abhipadmaiḥ abhipadmebhiḥ
Dativeabhipadmāya abhipadmābhyām abhipadmebhyaḥ
Ablativeabhipadmāt abhipadmābhyām abhipadmebhyaḥ
Genitiveabhipadmasya abhipadmayoḥ abhipadmānām
Locativeabhipadme abhipadmayoḥ abhipadmeṣu

Compound abhipadma -

Adverb -abhipadmam -abhipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria