Declension table of ?abhipālana

Deva

NeuterSingularDualPlural
Nominativeabhipālanam abhipālane abhipālanāni
Vocativeabhipālana abhipālane abhipālanāni
Accusativeabhipālanam abhipālane abhipālanāni
Instrumentalabhipālanena abhipālanābhyām abhipālanaiḥ
Dativeabhipālanāya abhipālanābhyām abhipālanebhyaḥ
Ablativeabhipālanāt abhipālanābhyām abhipālanebhyaḥ
Genitiveabhipālanasya abhipālanayoḥ abhipālanānām
Locativeabhipālane abhipālanayoḥ abhipālaneṣu

Compound abhipālana -

Adverb -abhipālanam -abhipālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria