Declension table of ?abhipāṇḍutā

Deva

FeminineSingularDualPlural
Nominativeabhipāṇḍutā abhipāṇḍute abhipāṇḍutāḥ
Vocativeabhipāṇḍute abhipāṇḍute abhipāṇḍutāḥ
Accusativeabhipāṇḍutām abhipāṇḍute abhipāṇḍutāḥ
Instrumentalabhipāṇḍutayā abhipāṇḍutābhyām abhipāṇḍutābhiḥ
Dativeabhipāṇḍutāyai abhipāṇḍutābhyām abhipāṇḍutābhyaḥ
Ablativeabhipāṇḍutāyāḥ abhipāṇḍutābhyām abhipāṇḍutābhyaḥ
Genitiveabhipāṇḍutāyāḥ abhipāṇḍutayoḥ abhipāṇḍutānām
Locativeabhipāṇḍutāyām abhipāṇḍutayoḥ abhipāṇḍutāsu

Adverb -abhipāṇḍutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria