Declension table of ?abhipaṭhita

Deva

MasculineSingularDualPlural
Nominativeabhipaṭhitaḥ abhipaṭhitau abhipaṭhitāḥ
Vocativeabhipaṭhita abhipaṭhitau abhipaṭhitāḥ
Accusativeabhipaṭhitam abhipaṭhitau abhipaṭhitān
Instrumentalabhipaṭhitena abhipaṭhitābhyām abhipaṭhitaiḥ abhipaṭhitebhiḥ
Dativeabhipaṭhitāya abhipaṭhitābhyām abhipaṭhitebhyaḥ
Ablativeabhipaṭhitāt abhipaṭhitābhyām abhipaṭhitebhyaḥ
Genitiveabhipaṭhitasya abhipaṭhitayoḥ abhipaṭhitānām
Locativeabhipaṭhite abhipaṭhitayoḥ abhipaṭhiteṣu

Compound abhipaṭhita -

Adverb -abhipaṭhitam -abhipaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria