Declension table of ?abhinnasthiti

Deva

NeuterSingularDualPlural
Nominativeabhinnasthiti abhinnasthitinī abhinnasthitīni
Vocativeabhinnasthiti abhinnasthitinī abhinnasthitīni
Accusativeabhinnasthiti abhinnasthitinī abhinnasthitīni
Instrumentalabhinnasthitinā abhinnasthitibhyām abhinnasthitibhiḥ
Dativeabhinnasthitine abhinnasthitibhyām abhinnasthitibhyaḥ
Ablativeabhinnasthitinaḥ abhinnasthitibhyām abhinnasthitibhyaḥ
Genitiveabhinnasthitinaḥ abhinnasthitinoḥ abhinnasthitīnām
Locativeabhinnasthitini abhinnasthitinoḥ abhinnasthitiṣu

Compound abhinnasthiti -

Adverb -abhinnasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria