Declension table of ?abhinnātman

Deva

MasculineSingularDualPlural
Nominativeabhinnātmā abhinnātmānau abhinnātmānaḥ
Vocativeabhinnātman abhinnātmānau abhinnātmānaḥ
Accusativeabhinnātmānam abhinnātmānau abhinnātmanaḥ
Instrumentalabhinnātmanā abhinnātmabhyām abhinnātmabhiḥ
Dativeabhinnātmane abhinnātmabhyām abhinnātmabhyaḥ
Ablativeabhinnātmanaḥ abhinnātmabhyām abhinnātmabhyaḥ
Genitiveabhinnātmanaḥ abhinnātmanoḥ abhinnātmanām
Locativeabhinnātmani abhinnātmanoḥ abhinnātmasu

Compound abhinnātma -

Adverb -abhinnātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria