Declension table of ?abhiniviṣṭatā

Deva

FeminineSingularDualPlural
Nominativeabhiniviṣṭatā abhiniviṣṭate abhiniviṣṭatāḥ
Vocativeabhiniviṣṭate abhiniviṣṭate abhiniviṣṭatāḥ
Accusativeabhiniviṣṭatām abhiniviṣṭate abhiniviṣṭatāḥ
Instrumentalabhiniviṣṭatayā abhiniviṣṭatābhyām abhiniviṣṭatābhiḥ
Dativeabhiniviṣṭatāyai abhiniviṣṭatābhyām abhiniviṣṭatābhyaḥ
Ablativeabhiniviṣṭatāyāḥ abhiniviṣṭatābhyām abhiniviṣṭatābhyaḥ
Genitiveabhiniviṣṭatāyāḥ abhiniviṣṭatayoḥ abhiniviṣṭatānām
Locativeabhiniviṣṭatāyām abhiniviṣṭatayoḥ abhiniviṣṭatāsu

Adverb -abhiniviṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria