Declension table of ?abhiniryāṇa

Deva

NeuterSingularDualPlural
Nominativeabhiniryāṇam abhiniryāṇe abhiniryāṇāni
Vocativeabhiniryāṇa abhiniryāṇe abhiniryāṇāni
Accusativeabhiniryāṇam abhiniryāṇe abhiniryāṇāni
Instrumentalabhiniryāṇena abhiniryāṇābhyām abhiniryāṇaiḥ
Dativeabhiniryāṇāya abhiniryāṇābhyām abhiniryāṇebhyaḥ
Ablativeabhiniryāṇāt abhiniryāṇābhyām abhiniryāṇebhyaḥ
Genitiveabhiniryāṇasya abhiniryāṇayoḥ abhiniryāṇānām
Locativeabhiniryāṇe abhiniryāṇayoḥ abhiniryāṇeṣu

Compound abhiniryāṇa -

Adverb -abhiniryāṇam -abhiniryāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria