Declension table of ?abhinipīḍitā

Deva

FeminineSingularDualPlural
Nominativeabhinipīḍitā abhinipīḍite abhinipīḍitāḥ
Vocativeabhinipīḍite abhinipīḍite abhinipīḍitāḥ
Accusativeabhinipīḍitām abhinipīḍite abhinipīḍitāḥ
Instrumentalabhinipīḍitayā abhinipīḍitābhyām abhinipīḍitābhiḥ
Dativeabhinipīḍitāyai abhinipīḍitābhyām abhinipīḍitābhyaḥ
Ablativeabhinipīḍitāyāḥ abhinipīḍitābhyām abhinipīḍitābhyaḥ
Genitiveabhinipīḍitāyāḥ abhinipīḍitayoḥ abhinipīḍitānām
Locativeabhinipīḍitāyām abhinipīḍitayoḥ abhinipīḍitāsu

Adverb -abhinipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria