Declension table of ?abhinipīḍita

Deva

MasculineSingularDualPlural
Nominativeabhinipīḍitaḥ abhinipīḍitau abhinipīḍitāḥ
Vocativeabhinipīḍita abhinipīḍitau abhinipīḍitāḥ
Accusativeabhinipīḍitam abhinipīḍitau abhinipīḍitān
Instrumentalabhinipīḍitena abhinipīḍitābhyām abhinipīḍitaiḥ abhinipīḍitebhiḥ
Dativeabhinipīḍitāya abhinipīḍitābhyām abhinipīḍitebhyaḥ
Ablativeabhinipīḍitāt abhinipīḍitābhyām abhinipīḍitebhyaḥ
Genitiveabhinipīḍitasya abhinipīḍitayoḥ abhinipīḍitānām
Locativeabhinipīḍite abhinipīḍitayoḥ abhinipīḍiteṣu

Compound abhinipīḍita -

Adverb -abhinipīḍitam -abhinipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria