Declension table of ?abhinihata

Deva

MasculineSingularDualPlural
Nominativeabhinihataḥ abhinihatau abhinihatāḥ
Vocativeabhinihata abhinihatau abhinihatāḥ
Accusativeabhinihatam abhinihatau abhinihatān
Instrumentalabhinihatena abhinihatābhyām abhinihataiḥ abhinihatebhiḥ
Dativeabhinihatāya abhinihatābhyām abhinihatebhyaḥ
Ablativeabhinihatāt abhinihatābhyām abhinihatebhyaḥ
Genitiveabhinihatasya abhinihatayoḥ abhinihatānām
Locativeabhinihate abhinihatayoḥ abhinihateṣu

Compound abhinihata -

Adverb -abhinihatam -abhinihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria