Declension table of ?abhiniṣyanda

Deva

MasculineSingularDualPlural
Nominativeabhiniṣyandaḥ abhiniṣyandau abhiniṣyandāḥ
Vocativeabhiniṣyanda abhiniṣyandau abhiniṣyandāḥ
Accusativeabhiniṣyandam abhiniṣyandau abhiniṣyandān
Instrumentalabhiniṣyandena abhiniṣyandābhyām abhiniṣyandaiḥ abhiniṣyandebhiḥ
Dativeabhiniṣyandāya abhiniṣyandābhyām abhiniṣyandebhyaḥ
Ablativeabhiniṣyandāt abhiniṣyandābhyām abhiniṣyandebhyaḥ
Genitiveabhiniṣyandasya abhiniṣyandayoḥ abhiniṣyandānām
Locativeabhiniṣyande abhiniṣyandayoḥ abhiniṣyandeṣu

Compound abhiniṣyanda -

Adverb -abhiniṣyandam -abhiniṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria