Declension table of ?abhiniṣkrāntagṛhāvāsa

Deva

MasculineSingularDualPlural
Nominativeabhiniṣkrāntagṛhāvāsaḥ abhiniṣkrāntagṛhāvāsau abhiniṣkrāntagṛhāvāsāḥ
Vocativeabhiniṣkrāntagṛhāvāsa abhiniṣkrāntagṛhāvāsau abhiniṣkrāntagṛhāvāsāḥ
Accusativeabhiniṣkrāntagṛhāvāsam abhiniṣkrāntagṛhāvāsau abhiniṣkrāntagṛhāvāsān
Instrumentalabhiniṣkrāntagṛhāvāsena abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsaiḥ abhiniṣkrāntagṛhāvāsebhiḥ
Dativeabhiniṣkrāntagṛhāvāsāya abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsebhyaḥ
Ablativeabhiniṣkrāntagṛhāvāsāt abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsebhyaḥ
Genitiveabhiniṣkrāntagṛhāvāsasya abhiniṣkrāntagṛhāvāsayoḥ abhiniṣkrāntagṛhāvāsānām
Locativeabhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsayoḥ abhiniṣkrāntagṛhāvāseṣu

Compound abhiniṣkrāntagṛhāvāsa -

Adverb -abhiniṣkrāntagṛhāvāsam -abhiniṣkrāntagṛhāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria