Declension table of ?abhiniṣṭāna

Deva

MasculineSingularDualPlural
Nominativeabhiniṣṭānaḥ abhiniṣṭānau abhiniṣṭānāḥ
Vocativeabhiniṣṭāna abhiniṣṭānau abhiniṣṭānāḥ
Accusativeabhiniṣṭānam abhiniṣṭānau abhiniṣṭānān
Instrumentalabhiniṣṭānena abhiniṣṭānābhyām abhiniṣṭānaiḥ abhiniṣṭānebhiḥ
Dativeabhiniṣṭānāya abhiniṣṭānābhyām abhiniṣṭānebhyaḥ
Ablativeabhiniṣṭānāt abhiniṣṭānābhyām abhiniṣṭānebhyaḥ
Genitiveabhiniṣṭānasya abhiniṣṭānayoḥ abhiniṣṭānānām
Locativeabhiniṣṭāne abhiniṣṭānayoḥ abhiniṣṭāneṣu

Compound abhiniṣṭāna -

Adverb -abhiniṣṭānam -abhiniṣṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria