Declension table of ?abhiniḥsṛtā

Deva

FeminineSingularDualPlural
Nominativeabhiniḥsṛtā abhiniḥsṛte abhiniḥsṛtāḥ
Vocativeabhiniḥsṛte abhiniḥsṛte abhiniḥsṛtāḥ
Accusativeabhiniḥsṛtām abhiniḥsṛte abhiniḥsṛtāḥ
Instrumentalabhiniḥsṛtayā abhiniḥsṛtābhyām abhiniḥsṛtābhiḥ
Dativeabhiniḥsṛtāyai abhiniḥsṛtābhyām abhiniḥsṛtābhyaḥ
Ablativeabhiniḥsṛtāyāḥ abhiniḥsṛtābhyām abhiniḥsṛtābhyaḥ
Genitiveabhiniḥsṛtāyāḥ abhiniḥsṛtayoḥ abhiniḥsṛtānām
Locativeabhiniḥsṛtāyām abhiniḥsṛtayoḥ abhiniḥsṛtāsu

Adverb -abhiniḥsṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria