Declension table of ?abhiniḥsṛta

Deva

NeuterSingularDualPlural
Nominativeabhiniḥsṛtam abhiniḥsṛte abhiniḥsṛtāni
Vocativeabhiniḥsṛta abhiniḥsṛte abhiniḥsṛtāni
Accusativeabhiniḥsṛtam abhiniḥsṛte abhiniḥsṛtāni
Instrumentalabhiniḥsṛtena abhiniḥsṛtābhyām abhiniḥsṛtaiḥ
Dativeabhiniḥsṛtāya abhiniḥsṛtābhyām abhiniḥsṛtebhyaḥ
Ablativeabhiniḥsṛtāt abhiniḥsṛtābhyām abhiniḥsṛtebhyaḥ
Genitiveabhiniḥsṛtasya abhiniḥsṛtayoḥ abhiniḥsṛtānām
Locativeabhiniḥsṛte abhiniḥsṛtayoḥ abhiniḥsṛteṣu

Compound abhiniḥsṛta -

Adverb -abhiniḥsṛtam -abhiniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria