Declension table of ?abhiniḥsṛta

Deva

MasculineSingularDualPlural
Nominativeabhiniḥsṛtaḥ abhiniḥsṛtau abhiniḥsṛtāḥ
Vocativeabhiniḥsṛta abhiniḥsṛtau abhiniḥsṛtāḥ
Accusativeabhiniḥsṛtam abhiniḥsṛtau abhiniḥsṛtān
Instrumentalabhiniḥsṛtena abhiniḥsṛtābhyām abhiniḥsṛtaiḥ abhiniḥsṛtebhiḥ
Dativeabhiniḥsṛtāya abhiniḥsṛtābhyām abhiniḥsṛtebhyaḥ
Ablativeabhiniḥsṛtāt abhiniḥsṛtābhyām abhiniḥsṛtebhyaḥ
Genitiveabhiniḥsṛtasya abhiniḥsṛtayoḥ abhiniḥsṛtānām
Locativeabhiniḥsṛte abhiniḥsṛtayoḥ abhiniḥsṛteṣu

Compound abhiniḥsṛta -

Adverb -abhiniḥsṛtam -abhiniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria