Declension table of ?abhinandya

Deva

MasculineSingularDualPlural
Nominativeabhinandyaḥ abhinandyau abhinandyāḥ
Vocativeabhinandya abhinandyau abhinandyāḥ
Accusativeabhinandyam abhinandyau abhinandyān
Instrumentalabhinandyena abhinandyābhyām abhinandyaiḥ abhinandyebhiḥ
Dativeabhinandyāya abhinandyābhyām abhinandyebhyaḥ
Ablativeabhinandyāt abhinandyābhyām abhinandyebhyaḥ
Genitiveabhinandyasya abhinandyayoḥ abhinandyānām
Locativeabhinandye abhinandyayoḥ abhinandyeṣu

Compound abhinandya -

Adverb -abhinandyam -abhinandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria