Declension table of ?abhinandita

Deva

NeuterSingularDualPlural
Nominativeabhinanditam abhinandite abhinanditāni
Vocativeabhinandita abhinandite abhinanditāni
Accusativeabhinanditam abhinandite abhinanditāni
Instrumentalabhinanditena abhinanditābhyām abhinanditaiḥ
Dativeabhinanditāya abhinanditābhyām abhinanditebhyaḥ
Ablativeabhinanditāt abhinanditābhyām abhinanditebhyaḥ
Genitiveabhinanditasya abhinanditayoḥ abhinanditānām
Locativeabhinandite abhinanditayoḥ abhinanditeṣu

Compound abhinandita -

Adverb -abhinanditam -abhinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria