Declension table of ?abhinanditṛ

Deva

MasculineSingularDualPlural
Nominativeabhinanditā abhinanditārau abhinanditāraḥ
Vocativeabhinanditaḥ abhinanditārau abhinanditāraḥ
Accusativeabhinanditāram abhinanditārau abhinanditṝn
Instrumentalabhinanditrā abhinanditṛbhyām abhinanditṛbhiḥ
Dativeabhinanditre abhinanditṛbhyām abhinanditṛbhyaḥ
Ablativeabhinandituḥ abhinanditṛbhyām abhinanditṛbhyaḥ
Genitiveabhinandituḥ abhinanditroḥ abhinanditṝṇām
Locativeabhinanditari abhinanditroḥ abhinanditṛṣu

Compound abhinanditṛ -

Adverb -abhinanditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria