Declension table of ?abhinaddhākṣā

Deva

FeminineSingularDualPlural
Nominativeabhinaddhākṣā abhinaddhākṣe abhinaddhākṣāḥ
Vocativeabhinaddhākṣe abhinaddhākṣe abhinaddhākṣāḥ
Accusativeabhinaddhākṣām abhinaddhākṣe abhinaddhākṣāḥ
Instrumentalabhinaddhākṣayā abhinaddhākṣābhyām abhinaddhākṣābhiḥ
Dativeabhinaddhākṣāyai abhinaddhākṣābhyām abhinaddhākṣābhyaḥ
Ablativeabhinaddhākṣāyāḥ abhinaddhākṣābhyām abhinaddhākṣābhyaḥ
Genitiveabhinaddhākṣāyāḥ abhinaddhākṣayoḥ abhinaddhākṣāṇām
Locativeabhinaddhākṣāyām abhinaddhākṣayoḥ abhinaddhākṣāsu

Adverb -abhinaddhākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria