Declension table of ?abhinaddha

Deva

NeuterSingularDualPlural
Nominativeabhinaddham abhinaddhe abhinaddhāni
Vocativeabhinaddha abhinaddhe abhinaddhāni
Accusativeabhinaddham abhinaddhe abhinaddhāni
Instrumentalabhinaddhena abhinaddhābhyām abhinaddhaiḥ
Dativeabhinaddhāya abhinaddhābhyām abhinaddhebhyaḥ
Ablativeabhinaddhāt abhinaddhābhyām abhinaddhebhyaḥ
Genitiveabhinaddhasya abhinaddhayoḥ abhinaddhānām
Locativeabhinaddhe abhinaddhayoḥ abhinaddheṣu

Compound abhinaddha -

Adverb -abhinaddham -abhinaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria