Declension table of ?abhinṛmṇa

Deva

MasculineSingularDualPlural
Nominativeabhinṛmṇaḥ abhinṛmṇau abhinṛmṇāḥ
Vocativeabhinṛmṇa abhinṛmṇau abhinṛmṇāḥ
Accusativeabhinṛmṇam abhinṛmṇau abhinṛmṇān
Instrumentalabhinṛmṇena abhinṛmṇābhyām abhinṛmṇaiḥ abhinṛmṇebhiḥ
Dativeabhinṛmṇāya abhinṛmṇābhyām abhinṛmṇebhyaḥ
Ablativeabhinṛmṇāt abhinṛmṇābhyām abhinṛmṇebhyaḥ
Genitiveabhinṛmṇasya abhinṛmṇayoḥ abhinṛmṇānām
Locativeabhinṛmṇe abhinṛmṇayoḥ abhinṛmṇeṣu

Compound abhinṛmṇa -

Adverb -abhinṛmṇam -abhinṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria