Declension table of ?abhimūrchita

Deva

NeuterSingularDualPlural
Nominativeabhimūrchitam abhimūrchite abhimūrchitāni
Vocativeabhimūrchita abhimūrchite abhimūrchitāni
Accusativeabhimūrchitam abhimūrchite abhimūrchitāni
Instrumentalabhimūrchitena abhimūrchitābhyām abhimūrchitaiḥ
Dativeabhimūrchitāya abhimūrchitābhyām abhimūrchitebhyaḥ
Ablativeabhimūrchitāt abhimūrchitābhyām abhimūrchitebhyaḥ
Genitiveabhimūrchitasya abhimūrchitayoḥ abhimūrchitānām
Locativeabhimūrchite abhimūrchitayoḥ abhimūrchiteṣu

Compound abhimūrchita -

Adverb -abhimūrchitam -abhimūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria