Declension table of ?abhimūrchita

Deva

MasculineSingularDualPlural
Nominativeabhimūrchitaḥ abhimūrchitau abhimūrchitāḥ
Vocativeabhimūrchita abhimūrchitau abhimūrchitāḥ
Accusativeabhimūrchitam abhimūrchitau abhimūrchitān
Instrumentalabhimūrchitena abhimūrchitābhyām abhimūrchitaiḥ abhimūrchitebhiḥ
Dativeabhimūrchitāya abhimūrchitābhyām abhimūrchitebhyaḥ
Ablativeabhimūrchitāt abhimūrchitābhyām abhimūrchitebhyaḥ
Genitiveabhimūrchitasya abhimūrchitayoḥ abhimūrchitānām
Locativeabhimūrchite abhimūrchitayoḥ abhimūrchiteṣu

Compound abhimūrchita -

Adverb -abhimūrchitam -abhimūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria