Declension table of ?abhimethana

Deva

NeuterSingularDualPlural
Nominativeabhimethanam abhimethane abhimethanāni
Vocativeabhimethana abhimethane abhimethanāni
Accusativeabhimethanam abhimethane abhimethanāni
Instrumentalabhimethanena abhimethanābhyām abhimethanaiḥ
Dativeabhimethanāya abhimethanābhyām abhimethanebhyaḥ
Ablativeabhimethanāt abhimethanābhyām abhimethanebhyaḥ
Genitiveabhimethanasya abhimethanayoḥ abhimethanānām
Locativeabhimethane abhimethanayoḥ abhimethaneṣu

Compound abhimethana -

Adverb -abhimethanam -abhimethanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria