Declension table of abhimati

Deva

FeminineSingularDualPlural
Nominativeabhimatiḥ abhimatī abhimatayaḥ
Vocativeabhimate abhimatī abhimatayaḥ
Accusativeabhimatim abhimatī abhimatīḥ
Instrumentalabhimatyā abhimatibhyām abhimatibhiḥ
Dativeabhimatyai abhimataye abhimatibhyām abhimatibhyaḥ
Ablativeabhimatyāḥ abhimateḥ abhimatibhyām abhimatibhyaḥ
Genitiveabhimatyāḥ abhimateḥ abhimatyoḥ abhimatīnām
Locativeabhimatyām abhimatau abhimatyoḥ abhimatiṣu

Compound abhimati -

Adverb -abhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria