Declension table of ?abhimarśanā

Deva

FeminineSingularDualPlural
Nominativeabhimarśanā abhimarśane abhimarśanāḥ
Vocativeabhimarśane abhimarśane abhimarśanāḥ
Accusativeabhimarśanām abhimarśane abhimarśanāḥ
Instrumentalabhimarśanayā abhimarśanābhyām abhimarśanābhiḥ
Dativeabhimarśanāyai abhimarśanābhyām abhimarśanābhyaḥ
Ablativeabhimarśanāyāḥ abhimarśanābhyām abhimarśanābhyaḥ
Genitiveabhimarśanāyāḥ abhimarśanayoḥ abhimarśanānām
Locativeabhimarśanāyām abhimarśanayoḥ abhimarśanāsu

Adverb -abhimarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria