Declension table of ?abhimarśaka

Deva

NeuterSingularDualPlural
Nominativeabhimarśakam abhimarśake abhimarśakāni
Vocativeabhimarśaka abhimarśake abhimarśakāni
Accusativeabhimarśakam abhimarśake abhimarśakāni
Instrumentalabhimarśakena abhimarśakābhyām abhimarśakaiḥ
Dativeabhimarśakāya abhimarśakābhyām abhimarśakebhyaḥ
Ablativeabhimarśakāt abhimarśakābhyām abhimarśakebhyaḥ
Genitiveabhimarśakasya abhimarśakayoḥ abhimarśakānām
Locativeabhimarśake abhimarśakayoḥ abhimarśakeṣu

Compound abhimarśaka -

Adverb -abhimarśakam -abhimarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria