Declension table of ?abhimarṣaka

Deva

MasculineSingularDualPlural
Nominativeabhimarṣakaḥ abhimarṣakau abhimarṣakāḥ
Vocativeabhimarṣaka abhimarṣakau abhimarṣakāḥ
Accusativeabhimarṣakam abhimarṣakau abhimarṣakān
Instrumentalabhimarṣakeṇa abhimarṣakābhyām abhimarṣakaiḥ abhimarṣakebhiḥ
Dativeabhimarṣakāya abhimarṣakābhyām abhimarṣakebhyaḥ
Ablativeabhimarṣakāt abhimarṣakābhyām abhimarṣakebhyaḥ
Genitiveabhimarṣakasya abhimarṣakayoḥ abhimarṣakāṇām
Locativeabhimarṣake abhimarṣakayoḥ abhimarṣakeṣu

Compound abhimarṣaka -

Adverb -abhimarṣakam -abhimarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria