Declension table of ?abhimanthana

Deva

NeuterSingularDualPlural
Nominativeabhimanthanam abhimanthane abhimanthanāni
Vocativeabhimanthana abhimanthane abhimanthanāni
Accusativeabhimanthanam abhimanthane abhimanthanāni
Instrumentalabhimanthanena abhimanthanābhyām abhimanthanaiḥ
Dativeabhimanthanāya abhimanthanābhyām abhimanthanebhyaḥ
Ablativeabhimanthanāt abhimanthanābhyām abhimanthanebhyaḥ
Genitiveabhimanthanasya abhimanthanayoḥ abhimanthanānām
Locativeabhimanthane abhimanthanayoḥ abhimanthaneṣu

Compound abhimanthana -

Adverb -abhimanthanam -abhimanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria