Declension table of ?abhimantha

Deva

MasculineSingularDualPlural
Nominativeabhimanthaḥ abhimanthau abhimanthāḥ
Vocativeabhimantha abhimanthau abhimanthāḥ
Accusativeabhimantham abhimanthau abhimanthān
Instrumentalabhimanthena abhimanthābhyām abhimanthaiḥ abhimanthebhiḥ
Dativeabhimanthāya abhimanthābhyām abhimanthebhyaḥ
Ablativeabhimanthāt abhimanthābhyām abhimanthebhyaḥ
Genitiveabhimanthasya abhimanthayoḥ abhimanthānām
Locativeabhimanthe abhimanthayoḥ abhimantheṣu

Compound abhimantha -

Adverb -abhimantham -abhimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria