Declension table of ?abhimantavya

Deva

NeuterSingularDualPlural
Nominativeabhimantavyam abhimantavye abhimantavyāni
Vocativeabhimantavya abhimantavye abhimantavyāni
Accusativeabhimantavyam abhimantavye abhimantavyāni
Instrumentalabhimantavyena abhimantavyābhyām abhimantavyaiḥ
Dativeabhimantavyāya abhimantavyābhyām abhimantavyebhyaḥ
Ablativeabhimantavyāt abhimantavyābhyām abhimantavyebhyaḥ
Genitiveabhimantavyasya abhimantavyayoḥ abhimantavyānām
Locativeabhimantavye abhimantavyayoḥ abhimantavyeṣu

Compound abhimantavya -

Adverb -abhimantavyam -abhimantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria