Declension table of ?abhimanas

Deva

NeuterSingularDualPlural
Nominativeabhimanaḥ abhimanasī abhimanāṃsi
Vocativeabhimanaḥ abhimanasī abhimanāṃsi
Accusativeabhimanaḥ abhimanasī abhimanāṃsi
Instrumentalabhimanasā abhimanobhyām abhimanobhiḥ
Dativeabhimanase abhimanobhyām abhimanobhyaḥ
Ablativeabhimanasaḥ abhimanobhyām abhimanobhyaḥ
Genitiveabhimanasaḥ abhimanasoḥ abhimanasām
Locativeabhimanasi abhimanasoḥ abhimanaḥsu

Compound abhimanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria