Declension table of ?abhimaṅgala

Deva

MasculineSingularDualPlural
Nominativeabhimaṅgalaḥ abhimaṅgalau abhimaṅgalāḥ
Vocativeabhimaṅgala abhimaṅgalau abhimaṅgalāḥ
Accusativeabhimaṅgalam abhimaṅgalau abhimaṅgalān
Instrumentalabhimaṅgalena abhimaṅgalābhyām abhimaṅgalaiḥ abhimaṅgalebhiḥ
Dativeabhimaṅgalāya abhimaṅgalābhyām abhimaṅgalebhyaḥ
Ablativeabhimaṅgalāt abhimaṅgalābhyām abhimaṅgalebhyaḥ
Genitiveabhimaṅgalasya abhimaṅgalayoḥ abhimaṅgalānām
Locativeabhimaṅgale abhimaṅgalayoḥ abhimaṅgaleṣu

Compound abhimaṅgala -

Adverb -abhimaṅgalam -abhimaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria