Declension table of ?abhimāya

Deva

NeuterSingularDualPlural
Nominativeabhimāyam abhimāye abhimāyāni
Vocativeabhimāya abhimāye abhimāyāni
Accusativeabhimāyam abhimāye abhimāyāni
Instrumentalabhimāyena abhimāyābhyām abhimāyaiḥ
Dativeabhimāyāya abhimāyābhyām abhimāyebhyaḥ
Ablativeabhimāyāt abhimāyābhyām abhimāyebhyaḥ
Genitiveabhimāyasya abhimāyayoḥ abhimāyānām
Locativeabhimāye abhimāyayoḥ abhimāyeṣu

Compound abhimāya -

Adverb -abhimāyam -abhimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria