Declension table of ?abhimātin

Deva

MasculineSingularDualPlural
Nominativeabhimātī abhimātinau abhimātinaḥ
Vocativeabhimātin abhimātinau abhimātinaḥ
Accusativeabhimātinam abhimātinau abhimātinaḥ
Instrumentalabhimātinā abhimātibhyām abhimātibhiḥ
Dativeabhimātine abhimātibhyām abhimātibhyaḥ
Ablativeabhimātinaḥ abhimātibhyām abhimātibhyaḥ
Genitiveabhimātinaḥ abhimātinoḥ abhimātinām
Locativeabhimātini abhimātinoḥ abhimātiṣu

Compound abhimāti -

Adverb -abhimāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria