Declension table of ?abhimātiṣāhā

Deva

FeminineSingularDualPlural
Nominativeabhimātiṣāhā abhimātiṣāhe abhimātiṣāhāḥ
Vocativeabhimātiṣāhe abhimātiṣāhe abhimātiṣāhāḥ
Accusativeabhimātiṣāhām abhimātiṣāhe abhimātiṣāhāḥ
Instrumentalabhimātiṣāhayā abhimātiṣāhābhyām abhimātiṣāhābhiḥ
Dativeabhimātiṣāhāyai abhimātiṣāhābhyām abhimātiṣāhābhyaḥ
Ablativeabhimātiṣāhāyāḥ abhimātiṣāhābhyām abhimātiṣāhābhyaḥ
Genitiveabhimātiṣāhāyāḥ abhimātiṣāhayoḥ abhimātiṣāhāṇām
Locativeabhimātiṣāhāyām abhimātiṣāhayoḥ abhimātiṣāhāsu

Adverb -abhimātiṣāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria