Declension table of ?abhimātiṣāha

Deva

MasculineSingularDualPlural
Nominativeabhimātiṣāhaḥ abhimātiṣāhau abhimātiṣāhāḥ
Vocativeabhimātiṣāha abhimātiṣāhau abhimātiṣāhāḥ
Accusativeabhimātiṣāham abhimātiṣāhau abhimātiṣāhān
Instrumentalabhimātiṣāheṇa abhimātiṣāhābhyām abhimātiṣāhaiḥ abhimātiṣāhebhiḥ
Dativeabhimātiṣāhāya abhimātiṣāhābhyām abhimātiṣāhebhyaḥ
Ablativeabhimātiṣāhāt abhimātiṣāhābhyām abhimātiṣāhebhyaḥ
Genitiveabhimātiṣāhasya abhimātiṣāhayoḥ abhimātiṣāhāṇām
Locativeabhimātiṣāhe abhimātiṣāhayoḥ abhimātiṣāheṣu

Compound abhimātiṣāha -

Adverb -abhimātiṣāham -abhimātiṣāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria