Declension table of abhimāti

Deva

FeminineSingularDualPlural
Nominativeabhimātiḥ abhimātī abhimātayaḥ
Vocativeabhimāte abhimātī abhimātayaḥ
Accusativeabhimātim abhimātī abhimātīḥ
Instrumentalabhimātyā abhimātibhyām abhimātibhiḥ
Dativeabhimātyai abhimātaye abhimātibhyām abhimātibhyaḥ
Ablativeabhimātyāḥ abhimāteḥ abhimātibhyām abhimātibhyaḥ
Genitiveabhimātyāḥ abhimāteḥ abhimātyoḥ abhimātīnām
Locativeabhimātyām abhimātau abhimātyoḥ abhimātiṣu

Compound abhimāti -

Adverb -abhimāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria