Declension table of ?abhimṛṣṭajā

Deva

FeminineSingularDualPlural
Nominativeabhimṛṣṭajā abhimṛṣṭaje abhimṛṣṭajāḥ
Vocativeabhimṛṣṭaje abhimṛṣṭaje abhimṛṣṭajāḥ
Accusativeabhimṛṣṭajām abhimṛṣṭaje abhimṛṣṭajāḥ
Instrumentalabhimṛṣṭajayā abhimṛṣṭajābhyām abhimṛṣṭajābhiḥ
Dativeabhimṛṣṭajāyai abhimṛṣṭajābhyām abhimṛṣṭajābhyaḥ
Ablativeabhimṛṣṭajāyāḥ abhimṛṣṭajābhyām abhimṛṣṭajābhyaḥ
Genitiveabhimṛṣṭajāyāḥ abhimṛṣṭajayoḥ abhimṛṣṭajānām
Locativeabhimṛṣṭajāyām abhimṛṣṭajayoḥ abhimṛṣṭajāsu

Adverb -abhimṛṣṭajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria