Declension table of ?abhimṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhimṛṣṭaḥ abhimṛṣṭau abhimṛṣṭāḥ
Vocativeabhimṛṣṭa abhimṛṣṭau abhimṛṣṭāḥ
Accusativeabhimṛṣṭam abhimṛṣṭau abhimṛṣṭān
Instrumentalabhimṛṣṭena abhimṛṣṭābhyām abhimṛṣṭaiḥ abhimṛṣṭebhiḥ
Dativeabhimṛṣṭāya abhimṛṣṭābhyām abhimṛṣṭebhyaḥ
Ablativeabhimṛṣṭāt abhimṛṣṭābhyām abhimṛṣṭebhyaḥ
Genitiveabhimṛṣṭasya abhimṛṣṭayoḥ abhimṛṣṭānām
Locativeabhimṛṣṭe abhimṛṣṭayoḥ abhimṛṣṭeṣu

Compound abhimṛṣṭa -

Adverb -abhimṛṣṭam -abhimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria