Declension table of ?abhilupta

Deva

NeuterSingularDualPlural
Nominativeabhiluptam abhilupte abhiluptāni
Vocativeabhilupta abhilupte abhiluptāni
Accusativeabhiluptam abhilupte abhiluptāni
Instrumentalabhiluptena abhiluptābhyām abhiluptaiḥ
Dativeabhiluptāya abhiluptābhyām abhiluptebhyaḥ
Ablativeabhiluptāt abhiluptābhyām abhiluptebhyaḥ
Genitiveabhiluptasya abhiluptayoḥ abhiluptānām
Locativeabhilupte abhiluptayoḥ abhilupteṣu

Compound abhilupta -

Adverb -abhiluptam -abhiluptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria