Declension table of ?abhilāṣukā

Deva

FeminineSingularDualPlural
Nominativeabhilāṣukā abhilāṣuke abhilāṣukāḥ
Vocativeabhilāṣuke abhilāṣuke abhilāṣukāḥ
Accusativeabhilāṣukām abhilāṣuke abhilāṣukāḥ
Instrumentalabhilāṣukayā abhilāṣukābhyām abhilāṣukābhiḥ
Dativeabhilāṣukāyai abhilāṣukābhyām abhilāṣukābhyaḥ
Ablativeabhilāṣukāyāḥ abhilāṣukābhyām abhilāṣukābhyaḥ
Genitiveabhilāṣukāyāḥ abhilāṣukayoḥ abhilāṣukāṇām
Locativeabhilāṣukāyām abhilāṣukayoḥ abhilāṣukāsu

Adverb -abhilāṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria