Declension table of ?abhilāṣuka

Deva

NeuterSingularDualPlural
Nominativeabhilāṣukam abhilāṣuke abhilāṣukāṇi
Vocativeabhilāṣuka abhilāṣuke abhilāṣukāṇi
Accusativeabhilāṣukam abhilāṣuke abhilāṣukāṇi
Instrumentalabhilāṣukeṇa abhilāṣukābhyām abhilāṣukaiḥ
Dativeabhilāṣukāya abhilāṣukābhyām abhilāṣukebhyaḥ
Ablativeabhilāṣukāt abhilāṣukābhyām abhilāṣukebhyaḥ
Genitiveabhilāṣukasya abhilāṣukayoḥ abhilāṣukāṇām
Locativeabhilāṣuke abhilāṣukayoḥ abhilāṣukeṣu

Compound abhilāṣuka -

Adverb -abhilāṣukam -abhilāṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria