Declension table of ?abhilāṣuka

Deva

MasculineSingularDualPlural
Nominativeabhilāṣukaḥ abhilāṣukau abhilāṣukāḥ
Vocativeabhilāṣuka abhilāṣukau abhilāṣukāḥ
Accusativeabhilāṣukam abhilāṣukau abhilāṣukān
Instrumentalabhilāṣukeṇa abhilāṣukābhyām abhilāṣukaiḥ abhilāṣukebhiḥ
Dativeabhilāṣukāya abhilāṣukābhyām abhilāṣukebhyaḥ
Ablativeabhilāṣukāt abhilāṣukābhyām abhilāṣukebhyaḥ
Genitiveabhilāṣukasya abhilāṣukayoḥ abhilāṣukāṇām
Locativeabhilāṣuke abhilāṣukayoḥ abhilāṣukeṣu

Compound abhilāṣuka -

Adverb -abhilāṣukam -abhilāṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria