Declension table of ?abhilāṣakā

Deva

FeminineSingularDualPlural
Nominativeabhilāṣakā abhilāṣake abhilāṣakāḥ
Vocativeabhilāṣake abhilāṣake abhilāṣakāḥ
Accusativeabhilāṣakām abhilāṣake abhilāṣakāḥ
Instrumentalabhilāṣakayā abhilāṣakābhyām abhilāṣakābhiḥ
Dativeabhilāṣakāyai abhilāṣakābhyām abhilāṣakābhyaḥ
Ablativeabhilāṣakāyāḥ abhilāṣakābhyām abhilāṣakābhyaḥ
Genitiveabhilāṣakāyāḥ abhilāṣakayoḥ abhilāṣakāṇām
Locativeabhilāṣakāyām abhilāṣakayoḥ abhilāṣakāsu

Adverb -abhilāṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria