Declension table of abhilāṣa

Deva

MasculineSingularDualPlural
Nominativeabhilāṣaḥ abhilāṣau abhilāṣāḥ
Vocativeabhilāṣa abhilāṣau abhilāṣāḥ
Accusativeabhilāṣam abhilāṣau abhilāṣān
Instrumentalabhilāṣeṇa abhilāṣābhyām abhilāṣaiḥ abhilāṣebhiḥ
Dativeabhilāṣāya abhilāṣābhyām abhilāṣebhyaḥ
Ablativeabhilāṣāt abhilāṣābhyām abhilāṣebhyaḥ
Genitiveabhilāṣasya abhilāṣayoḥ abhilāṣāṇām
Locativeabhilāṣe abhilāṣayoḥ abhilāṣeṣu

Compound abhilāṣa -

Adverb -abhilāṣam -abhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria