Declension table of ?abhilaṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeabhilaṣaṇīyam abhilaṣaṇīye abhilaṣaṇīyāni
Vocativeabhilaṣaṇīya abhilaṣaṇīye abhilaṣaṇīyāni
Accusativeabhilaṣaṇīyam abhilaṣaṇīye abhilaṣaṇīyāni
Instrumentalabhilaṣaṇīyena abhilaṣaṇīyābhyām abhilaṣaṇīyaiḥ
Dativeabhilaṣaṇīyāya abhilaṣaṇīyābhyām abhilaṣaṇīyebhyaḥ
Ablativeabhilaṣaṇīyāt abhilaṣaṇīyābhyām abhilaṣaṇīyebhyaḥ
Genitiveabhilaṣaṇīyasya abhilaṣaṇīyayoḥ abhilaṣaṇīyānām
Locativeabhilaṣaṇīye abhilaṣaṇīyayoḥ abhilaṣaṇīyeṣu

Compound abhilaṣaṇīya -

Adverb -abhilaṣaṇīyam -abhilaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria