Declension table of ?abhilaṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhilaṣaṇīyaḥ abhilaṣaṇīyau abhilaṣaṇīyāḥ
Vocativeabhilaṣaṇīya abhilaṣaṇīyau abhilaṣaṇīyāḥ
Accusativeabhilaṣaṇīyam abhilaṣaṇīyau abhilaṣaṇīyān
Instrumentalabhilaṣaṇīyena abhilaṣaṇīyābhyām abhilaṣaṇīyaiḥ abhilaṣaṇīyebhiḥ
Dativeabhilaṣaṇīyāya abhilaṣaṇīyābhyām abhilaṣaṇīyebhyaḥ
Ablativeabhilaṣaṇīyāt abhilaṣaṇīyābhyām abhilaṣaṇīyebhyaḥ
Genitiveabhilaṣaṇīyasya abhilaṣaṇīyayoḥ abhilaṣaṇīyānām
Locativeabhilaṣaṇīye abhilaṣaṇīyayoḥ abhilaṣaṇīyeṣu

Compound abhilaṣaṇīya -

Adverb -abhilaṣaṇīyam -abhilaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria